| Singular | Dual | Plural | |
| Nominativo |
ततामहः
tatāmahaḥ |
ततामहौ
tatāmahau |
ततामहाः
tatāmahāḥ |
| Vocativo |
ततामह
tatāmaha |
ततामहौ
tatāmahau |
ततामहाः
tatāmahāḥ |
| Acusativo |
ततामहम्
tatāmaham |
ततामहौ
tatāmahau |
ततामहान्
tatāmahān |
| Instrumental |
ततामहेन
tatāmahena |
ततामहाभ्याम्
tatāmahābhyām |
ततामहैः
tatāmahaiḥ |
| Dativo |
ततामहाय
tatāmahāya |
ततामहाभ्याम्
tatāmahābhyām |
ततामहेभ्यः
tatāmahebhyaḥ |
| Ablativo |
ततामहात्
tatāmahāt |
ततामहाभ्याम्
tatāmahābhyām |
ततामहेभ्यः
tatāmahebhyaḥ |
| Genitivo |
ततामहस्य
tatāmahasya |
ततामहयोः
tatāmahayoḥ |
ततामहानाम्
tatāmahānām |
| Locativo |
ततामहे
tatāmahe |
ततामहयोः
tatāmahayoḥ |
ततामहेषु
tatāmaheṣu |