Singular | Dual | Plural | |
Nominativo |
ततामहः
tatāmahaḥ |
ततामहौ
tatāmahau |
ततामहाः
tatāmahāḥ |
Vocativo |
ततामह
tatāmaha |
ततामहौ
tatāmahau |
ततामहाः
tatāmahāḥ |
Acusativo |
ततामहम्
tatāmaham |
ततामहौ
tatāmahau |
ततामहान्
tatāmahān |
Instrumental |
ततामहेन
tatāmahena |
ततामहाभ्याम्
tatāmahābhyām |
ततामहैः
tatāmahaiḥ |
Dativo |
ततामहाय
tatāmahāya |
ततामहाभ्याम्
tatāmahābhyām |
ततामहेभ्यः
tatāmahebhyaḥ |
Ablativo |
ततामहात्
tatāmahāt |
ततामहाभ्याम्
tatāmahābhyām |
ततामहेभ्यः
tatāmahebhyaḥ |
Genitivo |
ततामहस्य
tatāmahasya |
ततामहयोः
tatāmahayoḥ |
ततामहानाम्
tatāmahānām |
Locativo |
ततामहे
tatāmahe |
ततामहयोः
tatāmahayoḥ |
ततामहेषु
tatāmaheṣu |