Singular | Dual | Plural | |
Nominative |
ततिथः
tatithaḥ |
ततिथौ
tatithau |
ततिथाः
tatithāḥ |
Vocative |
ततिथ
tatitha |
ततिथौ
tatithau |
ततिथाः
tatithāḥ |
Accusative |
ततिथम्
tatitham |
ततिथौ
tatithau |
ततिथान्
tatithān |
Instrumental |
ततिथेन
tatithena |
ततिथाभ्याम्
tatithābhyām |
ततिथैः
tatithaiḥ |
Dative |
ततिथाय
tatithāya |
ततिथाभ्याम्
tatithābhyām |
ततिथेभ्यः
tatithebhyaḥ |
Ablative |
ततिथात्
tatithāt |
ततिथाभ्याम्
tatithābhyām |
ततिथेभ्यः
tatithebhyaḥ |
Genitive |
ततिथस्य
tatithasya |
ततिथयोः
tatithayoḥ |
ततिथानाम्
tatithānām |
Locative |
ततिथे
tatithe |
ततिथयोः
tatithayoḥ |
ततिथेषु
tatitheṣu |