Singular | Dual | Plural | |
Nominativo |
ततिथः
tatithaḥ |
ततिथौ
tatithau |
ततिथाः
tatithāḥ |
Vocativo |
ततिथ
tatitha |
ततिथौ
tatithau |
ततिथाः
tatithāḥ |
Acusativo |
ततिथम्
tatitham |
ततिथौ
tatithau |
ततिथान्
tatithān |
Instrumental |
ततिथेन
tatithena |
ततिथाभ्याम्
tatithābhyām |
ततिथैः
tatithaiḥ |
Dativo |
ततिथाय
tatithāya |
ततिथाभ्याम्
tatithābhyām |
ततिथेभ्यः
tatithebhyaḥ |
Ablativo |
ततिथात्
tatithāt |
ततिथाभ्याम्
tatithābhyām |
ततिथेभ्यः
tatithebhyaḥ |
Genitivo |
ततिथस्य
tatithasya |
ततिथयोः
tatithayoḥ |
ततिथानाम्
tatithānām |
Locativo |
ततिथे
tatithe |
ततिथयोः
tatithayoḥ |
ततिथेषु
tatitheṣu |