| Singular | Dual | Plural | |
| Nominative |
ततिथा
tatithā |
ततिथे
tatithe |
ततिथाः
tatithāḥ |
| Vocative |
ततिथे
tatithe |
ततिथे
tatithe |
ततिथाः
tatithāḥ |
| Accusative |
ततिथाम्
tatithām |
ततिथे
tatithe |
ततिथाः
tatithāḥ |
| Instrumental |
ततिथया
tatithayā |
ततिथाभ्याम्
tatithābhyām |
ततिथाभिः
tatithābhiḥ |
| Dative |
ततिथायै
tatithāyai |
ततिथाभ्याम्
tatithābhyām |
ततिथाभ्यः
tatithābhyaḥ |
| Ablative |
ततिथायाः
tatithāyāḥ |
ततिथाभ्याम्
tatithābhyām |
ततिथाभ्यः
tatithābhyaḥ |
| Genitive |
ततिथायाः
tatithāyāḥ |
ततिथयोः
tatithayoḥ |
ततिथानाम्
tatithānām |
| Locative |
ततिथायाम्
tatithāyām |
ततिथयोः
tatithayoḥ |
ततिथासु
tatithāsu |