| Singular | Dual | Plural | |
| Nominativo |
ततिथा
tatithā |
ततिथे
tatithe |
ततिथाः
tatithāḥ |
| Vocativo |
ततिथे
tatithe |
ततिथे
tatithe |
ततिथाः
tatithāḥ |
| Acusativo |
ततिथाम्
tatithām |
ततिथे
tatithe |
ततिथाः
tatithāḥ |
| Instrumental |
ततिथया
tatithayā |
ततिथाभ्याम्
tatithābhyām |
ततिथाभिः
tatithābhiḥ |
| Dativo |
ततिथायै
tatithāyai |
ततिथाभ्याम्
tatithābhyām |
ततिथाभ्यः
tatithābhyaḥ |
| Ablativo |
ततिथायाः
tatithāyāḥ |
ततिथाभ्याम्
tatithābhyām |
ततिथाभ्यः
tatithābhyaḥ |
| Genitivo |
ततिथायाः
tatithāyāḥ |
ततिथयोः
tatithayoḥ |
ततिथानाम्
tatithānām |
| Locativo |
ततिथायाम्
tatithāyām |
ततिथयोः
tatithayoḥ |
ततिथासु
tatithāsu |