Sanskrit tools

Sanskrit declension


Declension of तत्काला tatkālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तत्काला tatkālā
तत्काले tatkāle
तत्कालाः tatkālāḥ
Vocative तत्काले tatkāle
तत्काले tatkāle
तत्कालाः tatkālāḥ
Accusative तत्कालाम् tatkālām
तत्काले tatkāle
तत्कालाः tatkālāḥ
Instrumental तत्कालया tatkālayā
तत्कालाभ्याम् tatkālābhyām
तत्कालाभिः tatkālābhiḥ
Dative तत्कालायै tatkālāyai
तत्कालाभ्याम् tatkālābhyām
तत्कालाभ्यः tatkālābhyaḥ
Ablative तत्कालायाः tatkālāyāḥ
तत्कालाभ्याम् tatkālābhyām
तत्कालाभ्यः tatkālābhyaḥ
Genitive तत्कालायाः tatkālāyāḥ
तत्कालयोः tatkālayoḥ
तत्कालानाम् tatkālānām
Locative तत्कालायाम् tatkālāyām
तत्कालयोः tatkālayoḥ
तत्कालासु tatkālāsu