Singular | Dual | Plural | |
Nominativo |
तत्काला
tatkālā |
तत्काले
tatkāle |
तत्कालाः
tatkālāḥ |
Vocativo |
तत्काले
tatkāle |
तत्काले
tatkāle |
तत्कालाः
tatkālāḥ |
Acusativo |
तत्कालाम्
tatkālām |
तत्काले
tatkāle |
तत्कालाः
tatkālāḥ |
Instrumental |
तत्कालया
tatkālayā |
तत्कालाभ्याम्
tatkālābhyām |
तत्कालाभिः
tatkālābhiḥ |
Dativo |
तत्कालायै
tatkālāyai |
तत्कालाभ्याम्
tatkālābhyām |
तत्कालाभ्यः
tatkālābhyaḥ |
Ablativo |
तत्कालायाः
tatkālāyāḥ |
तत्कालाभ्याम्
tatkālābhyām |
तत्कालाभ्यः
tatkālābhyaḥ |
Genitivo |
तत्कालायाः
tatkālāyāḥ |
तत्कालयोः
tatkālayoḥ |
तत्कालानाम्
tatkālānām |
Locativo |
तत्कालायाम्
tatkālāyām |
तत्कालयोः
tatkālayoḥ |
तत्कालासु
tatkālāsu |