Herramientas de sánscrito

Declinación del sánscrito


Declinación de तत्काला tatkālā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तत्काला tatkālā
तत्काले tatkāle
तत्कालाः tatkālāḥ
Vocativo तत्काले tatkāle
तत्काले tatkāle
तत्कालाः tatkālāḥ
Acusativo तत्कालाम् tatkālām
तत्काले tatkāle
तत्कालाः tatkālāḥ
Instrumental तत्कालया tatkālayā
तत्कालाभ्याम् tatkālābhyām
तत्कालाभिः tatkālābhiḥ
Dativo तत्कालायै tatkālāyai
तत्कालाभ्याम् tatkālābhyām
तत्कालाभ्यः tatkālābhyaḥ
Ablativo तत्कालायाः tatkālāyāḥ
तत्कालाभ्याम् tatkālābhyām
तत्कालाभ्यः tatkālābhyaḥ
Genitivo तत्कालायाः tatkālāyāḥ
तत्कालयोः tatkālayoḥ
तत्कालानाम् tatkālānām
Locativo तत्कालायाम् tatkālāyām
तत्कालयोः tatkālayoḥ
तत्कालासु tatkālāsu