Sanskrit tools

Sanskrit declension


Declension of तत्कालधी tatkāladhī, m.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative तत्कालधीः tatkāladhīḥ
तत्कालध्यौ tatkāladhyau
तत्कालध्यः tatkāladhyaḥ
Vocative तत्कालधीः tatkāladhīḥ
तत्कालध्यौ tatkāladhyau
तत्कालध्यः tatkāladhyaḥ
Accusative तत्कालध्यम् tatkāladhyam
तत्कालध्यौ tatkāladhyau
तत्कालध्यः tatkāladhyaḥ
Instrumental तत्कालध्या tatkāladhyā
तत्कालधीभ्याम् tatkāladhībhyām
तत्कालधीभिः tatkāladhībhiḥ
Dative तत्कालध्ये tatkāladhye
तत्कालधीभ्याम् tatkāladhībhyām
तत्कालधीभ्यः tatkāladhībhyaḥ
Ablative तत्कालध्यः tatkāladhyaḥ
तत्कालधीभ्याम् tatkāladhībhyām
तत्कालधीभ्यः tatkāladhībhyaḥ
Genitive तत्कालध्यः tatkāladhyaḥ
तत्कालध्योः tatkāladhyoḥ
तत्कालध्याम् tatkāladhyām
Locative तत्कालध्यि tatkāladhyi
तत्कालध्योः tatkāladhyoḥ
तत्कालधीषु tatkāladhīṣu