| Singular | Dual | Plural |
| Nominativo |
तत्कालधीः
tatkāladhīḥ
|
तत्कालध्यौ
tatkāladhyau
|
तत्कालध्यः
tatkāladhyaḥ
|
| Vocativo |
तत्कालधीः
tatkāladhīḥ
|
तत्कालध्यौ
tatkāladhyau
|
तत्कालध्यः
tatkāladhyaḥ
|
| Acusativo |
तत्कालध्यम्
tatkāladhyam
|
तत्कालध्यौ
tatkāladhyau
|
तत्कालध्यः
tatkāladhyaḥ
|
| Instrumental |
तत्कालध्या
tatkāladhyā
|
तत्कालधीभ्याम्
tatkāladhībhyām
|
तत्कालधीभिः
tatkāladhībhiḥ
|
| Dativo |
तत्कालध्ये
tatkāladhye
|
तत्कालधीभ्याम्
tatkāladhībhyām
|
तत्कालधीभ्यः
tatkāladhībhyaḥ
|
| Ablativo |
तत्कालध्यः
tatkāladhyaḥ
|
तत्कालधीभ्याम्
tatkāladhībhyām
|
तत्कालधीभ्यः
tatkāladhībhyaḥ
|
| Genitivo |
तत्कालध्यः
tatkāladhyaḥ
|
तत्कालध्योः
tatkāladhyoḥ
|
तत्कालध्याम्
tatkāladhyām
|
| Locativo |
तत्कालध्यि
tatkāladhyi
|
तत्कालध्योः
tatkāladhyoḥ
|
तत्कालधीषु
tatkāladhīṣu
|