| Singular | Dual | Plural |
Nominative |
तत्कालोत्पन्नधीः
tatkālotpannadhīḥ
|
तत्कालोत्पन्नध्यौ
tatkālotpannadhyau
|
तत्कालोत्पन्नध्यः
tatkālotpannadhyaḥ
|
Vocative |
तत्कालोत्पन्नधीः
tatkālotpannadhīḥ
|
तत्कालोत्पन्नध्यौ
tatkālotpannadhyau
|
तत्कालोत्पन्नध्यः
tatkālotpannadhyaḥ
|
Accusative |
तत्कालोत्पन्नध्यम्
tatkālotpannadhyam
|
तत्कालोत्पन्नध्यौ
tatkālotpannadhyau
|
तत्कालोत्पन्नध्यः
tatkālotpannadhyaḥ
|
Instrumental |
तत्कालोत्पन्नध्या
tatkālotpannadhyā
|
तत्कालोत्पन्नधीभ्याम्
tatkālotpannadhībhyām
|
तत्कालोत्पन्नधीभिः
tatkālotpannadhībhiḥ
|
Dative |
तत्कालोत्पन्नध्ये
tatkālotpannadhye
|
तत्कालोत्पन्नधीभ्याम्
tatkālotpannadhībhyām
|
तत्कालोत्पन्नधीभ्यः
tatkālotpannadhībhyaḥ
|
Ablative |
तत्कालोत्पन्नध्यः
tatkālotpannadhyaḥ
|
तत्कालोत्पन्नधीभ्याम्
tatkālotpannadhībhyām
|
तत्कालोत्पन्नधीभ्यः
tatkālotpannadhībhyaḥ
|
Genitive |
तत्कालोत्पन्नध्यः
tatkālotpannadhyaḥ
|
तत्कालोत्पन्नध्योः
tatkālotpannadhyoḥ
|
तत्कालोत्पन्नध्याम्
tatkālotpannadhyām
|
Locative |
तत्कालोत्पन्नध्यि
tatkālotpannadhyi
|
तत्कालोत्पन्नध्योः
tatkālotpannadhyoḥ
|
तत्कालोत्पन्नधीषु
tatkālotpannadhīṣu
|