| Singular | Dual | Plural |
Nominativo |
तत्कालोत्पन्नधीः
tatkālotpannadhīḥ
|
तत्कालोत्पन्नध्यौ
tatkālotpannadhyau
|
तत्कालोत्पन्नध्यः
tatkālotpannadhyaḥ
|
Vocativo |
तत्कालोत्पन्नधीः
tatkālotpannadhīḥ
|
तत्कालोत्पन्नध्यौ
tatkālotpannadhyau
|
तत्कालोत्पन्नध्यः
tatkālotpannadhyaḥ
|
Acusativo |
तत्कालोत्पन्नध्यम्
tatkālotpannadhyam
|
तत्कालोत्पन्नध्यौ
tatkālotpannadhyau
|
तत्कालोत्पन्नध्यः
tatkālotpannadhyaḥ
|
Instrumental |
तत्कालोत्पन्नध्या
tatkālotpannadhyā
|
तत्कालोत्पन्नधीभ्याम्
tatkālotpannadhībhyām
|
तत्कालोत्पन्नधीभिः
tatkālotpannadhībhiḥ
|
Dativo |
तत्कालोत्पन्नध्ये
tatkālotpannadhye
|
तत्कालोत्पन्नधीभ्याम्
tatkālotpannadhībhyām
|
तत्कालोत्पन्नधीभ्यः
tatkālotpannadhībhyaḥ
|
Ablativo |
तत्कालोत्पन्नध्यः
tatkālotpannadhyaḥ
|
तत्कालोत्पन्नधीभ्याम्
tatkālotpannadhībhyām
|
तत्कालोत्पन्नधीभ्यः
tatkālotpannadhībhyaḥ
|
Genitivo |
तत्कालोत्पन्नध्यः
tatkālotpannadhyaḥ
|
तत्कालोत्पन्नध्योः
tatkālotpannadhyoḥ
|
तत्कालोत्पन्नध्याम्
tatkālotpannadhyām
|
Locativo |
तत्कालोत्पन्नध्यि
tatkālotpannadhyi
|
तत्कालोत्पन्नध्योः
tatkālotpannadhyoḥ
|
तत्कालोत्पन्नधीषु
tatkālotpannadhīṣu
|