| Singular | Dual | Plural |
Nominative |
तत्कालीना
tatkālīnā
|
तत्कालीने
tatkālīne
|
तत्कालीनाः
tatkālīnāḥ
|
Vocative |
तत्कालीने
tatkālīne
|
तत्कालीने
tatkālīne
|
तत्कालीनाः
tatkālīnāḥ
|
Accusative |
तत्कालीनाम्
tatkālīnām
|
तत्कालीने
tatkālīne
|
तत्कालीनाः
tatkālīnāḥ
|
Instrumental |
तत्कालीनया
tatkālīnayā
|
तत्कालीनाभ्याम्
tatkālīnābhyām
|
तत्कालीनाभिः
tatkālīnābhiḥ
|
Dative |
तत्कालीनायै
tatkālīnāyai
|
तत्कालीनाभ्याम्
tatkālīnābhyām
|
तत्कालीनाभ्यः
tatkālīnābhyaḥ
|
Ablative |
तत्कालीनायाः
tatkālīnāyāḥ
|
तत्कालीनाभ्याम्
tatkālīnābhyām
|
तत्कालीनाभ्यः
tatkālīnābhyaḥ
|
Genitive |
तत्कालीनायाः
tatkālīnāyāḥ
|
तत्कालीनयोः
tatkālīnayoḥ
|
तत्कालीनानाम्
tatkālīnānām
|
Locative |
तत्कालीनायाम्
tatkālīnāyām
|
तत्कालीनयोः
tatkālīnayoḥ
|
तत्कालीनासु
tatkālīnāsu
|