| Singular | Dual | Plural |
Nominativo |
तत्कालीना
tatkālīnā
|
तत्कालीने
tatkālīne
|
तत्कालीनाः
tatkālīnāḥ
|
Vocativo |
तत्कालीने
tatkālīne
|
तत्कालीने
tatkālīne
|
तत्कालीनाः
tatkālīnāḥ
|
Acusativo |
तत्कालीनाम्
tatkālīnām
|
तत्कालीने
tatkālīne
|
तत्कालीनाः
tatkālīnāḥ
|
Instrumental |
तत्कालीनया
tatkālīnayā
|
तत्कालीनाभ्याम्
tatkālīnābhyām
|
तत्कालीनाभिः
tatkālīnābhiḥ
|
Dativo |
तत्कालीनायै
tatkālīnāyai
|
तत्कालीनाभ्याम्
tatkālīnābhyām
|
तत्कालीनाभ्यः
tatkālīnābhyaḥ
|
Ablativo |
तत्कालीनायाः
tatkālīnāyāḥ
|
तत्कालीनाभ्याम्
tatkālīnābhyām
|
तत्कालीनाभ्यः
tatkālīnābhyaḥ
|
Genitivo |
तत्कालीनायाः
tatkālīnāyāḥ
|
तत्कालीनयोः
tatkālīnayoḥ
|
तत्कालीनानाम्
tatkālīnānām
|
Locativo |
तत्कालीनायाम्
tatkālīnāyām
|
तत्कालीनयोः
tatkālīnayoḥ
|
तत्कालीनासु
tatkālīnāsu
|