Sanskrit tools

Sanskrit declension


Declension of तत्त्रिभागिका tattribhāgikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तत्त्रिभागिका tattribhāgikā
तत्त्रिभागिके tattribhāgike
तत्त्रिभागिकाः tattribhāgikāḥ
Vocative तत्त्रिभागिके tattribhāgike
तत्त्रिभागिके tattribhāgike
तत्त्रिभागिकाः tattribhāgikāḥ
Accusative तत्त्रिभागिकाम् tattribhāgikām
तत्त्रिभागिके tattribhāgike
तत्त्रिभागिकाः tattribhāgikāḥ
Instrumental तत्त्रिभागिकया tattribhāgikayā
तत्त्रिभागिकाभ्याम् tattribhāgikābhyām
तत्त्रिभागिकाभिः tattribhāgikābhiḥ
Dative तत्त्रिभागिकायै tattribhāgikāyai
तत्त्रिभागिकाभ्याम् tattribhāgikābhyām
तत्त्रिभागिकाभ्यः tattribhāgikābhyaḥ
Ablative तत्त्रिभागिकायाः tattribhāgikāyāḥ
तत्त्रिभागिकाभ्याम् tattribhāgikābhyām
तत्त्रिभागिकाभ्यः tattribhāgikābhyaḥ
Genitive तत्त्रिभागिकायाः tattribhāgikāyāḥ
तत्त्रिभागिकयोः tattribhāgikayoḥ
तत्त्रिभागिकाणाम् tattribhāgikāṇām
Locative तत्त्रिभागिकायाम् tattribhāgikāyām
तत्त्रिभागिकयोः tattribhāgikayoḥ
तत्त्रिभागिकासु tattribhāgikāsu