| Singular | Dual | Plural |
Nominative |
तत्त्रिभागिका
tattribhāgikā
|
तत्त्रिभागिके
tattribhāgike
|
तत्त्रिभागिकाः
tattribhāgikāḥ
|
Vocative |
तत्त्रिभागिके
tattribhāgike
|
तत्त्रिभागिके
tattribhāgike
|
तत्त्रिभागिकाः
tattribhāgikāḥ
|
Accusative |
तत्त्रिभागिकाम्
tattribhāgikām
|
तत्त्रिभागिके
tattribhāgike
|
तत्त्रिभागिकाः
tattribhāgikāḥ
|
Instrumental |
तत्त्रिभागिकया
tattribhāgikayā
|
तत्त्रिभागिकाभ्याम्
tattribhāgikābhyām
|
तत्त्रिभागिकाभिः
tattribhāgikābhiḥ
|
Dative |
तत्त्रिभागिकायै
tattribhāgikāyai
|
तत्त्रिभागिकाभ्याम्
tattribhāgikābhyām
|
तत्त्रिभागिकाभ्यः
tattribhāgikābhyaḥ
|
Ablative |
तत्त्रिभागिकायाः
tattribhāgikāyāḥ
|
तत्त्रिभागिकाभ्याम्
tattribhāgikābhyām
|
तत्त्रिभागिकाभ्यः
tattribhāgikābhyaḥ
|
Genitive |
तत्त्रिभागिकायाः
tattribhāgikāyāḥ
|
तत्त्रिभागिकयोः
tattribhāgikayoḥ
|
तत्त्रिभागिकाणाम्
tattribhāgikāṇām
|
Locative |
तत्त्रिभागिकायाम्
tattribhāgikāyām
|
तत्त्रिभागिकयोः
tattribhāgikayoḥ
|
तत्त्रिभागिकासु
tattribhāgikāsu
|