Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तत्त्रिभागिका tattribhāgikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तत्त्रिभागिका tattribhāgikā
तत्त्रिभागिके tattribhāgike
तत्त्रिभागिकाः tattribhāgikāḥ
Vocativo तत्त्रिभागिके tattribhāgike
तत्त्रिभागिके tattribhāgike
तत्त्रिभागिकाः tattribhāgikāḥ
Acusativo तत्त्रिभागिकाम् tattribhāgikām
तत्त्रिभागिके tattribhāgike
तत्त्रिभागिकाः tattribhāgikāḥ
Instrumental तत्त्रिभागिकया tattribhāgikayā
तत्त्रिभागिकाभ्याम् tattribhāgikābhyām
तत्त्रिभागिकाभिः tattribhāgikābhiḥ
Dativo तत्त्रिभागिकायै tattribhāgikāyai
तत्त्रिभागिकाभ्याम् tattribhāgikābhyām
तत्त्रिभागिकाभ्यः tattribhāgikābhyaḥ
Ablativo तत्त्रिभागिकायाः tattribhāgikāyāḥ
तत्त्रिभागिकाभ्याम् tattribhāgikābhyām
तत्त्रिभागिकाभ्यः tattribhāgikābhyaḥ
Genitivo तत्त्रिभागिकायाः tattribhāgikāyāḥ
तत्त्रिभागिकयोः tattribhāgikayoḥ
तत्त्रिभागिकाणाम् tattribhāgikāṇām
Locativo तत्त्रिभागिकायाम् tattribhāgikāyām
तत्त्रिभागिकयोः tattribhāgikayoḥ
तत्त्रिभागिकासु tattribhāgikāsu