| Singular | Dual | Plural |
| Nominativo |
तत्त्रिभागिका
tattribhāgikā
|
तत्त्रिभागिके
tattribhāgike
|
तत्त्रिभागिकाः
tattribhāgikāḥ
|
| Vocativo |
तत्त्रिभागिके
tattribhāgike
|
तत्त्रिभागिके
tattribhāgike
|
तत्त्रिभागिकाः
tattribhāgikāḥ
|
| Acusativo |
तत्त्रिभागिकाम्
tattribhāgikām
|
तत्त्रिभागिके
tattribhāgike
|
तत्त्रिभागिकाः
tattribhāgikāḥ
|
| Instrumental |
तत्त्रिभागिकया
tattribhāgikayā
|
तत्त्रिभागिकाभ्याम्
tattribhāgikābhyām
|
तत्त्रिभागिकाभिः
tattribhāgikābhiḥ
|
| Dativo |
तत्त्रिभागिकायै
tattribhāgikāyai
|
तत्त्रिभागिकाभ्याम्
tattribhāgikābhyām
|
तत्त्रिभागिकाभ्यः
tattribhāgikābhyaḥ
|
| Ablativo |
तत्त्रिभागिकायाः
tattribhāgikāyāḥ
|
तत्त्रिभागिकाभ्याम्
tattribhāgikābhyām
|
तत्त्रिभागिकाभ्यः
tattribhāgikābhyaḥ
|
| Genitivo |
तत्त्रिभागिकायाः
tattribhāgikāyāḥ
|
तत्त्रिभागिकयोः
tattribhāgikayoḥ
|
तत्त्रिभागिकाणाम्
tattribhāgikāṇām
|
| Locativo |
तत्त्रिभागिकायाम्
tattribhāgikāyām
|
तत्त्रिभागिकयोः
tattribhāgikayoḥ
|
तत्त्रिभागिकासु
tattribhāgikāsu
|