| Singular | Dual | Plural |
Nominative |
तथोत्साहा
tathotsāhā
|
तथोत्साहे
tathotsāhe
|
तथोत्साहाः
tathotsāhāḥ
|
Vocative |
तथोत्साहे
tathotsāhe
|
तथोत्साहे
tathotsāhe
|
तथोत्साहाः
tathotsāhāḥ
|
Accusative |
तथोत्साहाम्
tathotsāhām
|
तथोत्साहे
tathotsāhe
|
तथोत्साहाः
tathotsāhāḥ
|
Instrumental |
तथोत्साहया
tathotsāhayā
|
तथोत्साहाभ्याम्
tathotsāhābhyām
|
तथोत्साहाभिः
tathotsāhābhiḥ
|
Dative |
तथोत्साहायै
tathotsāhāyai
|
तथोत्साहाभ्याम्
tathotsāhābhyām
|
तथोत्साहाभ्यः
tathotsāhābhyaḥ
|
Ablative |
तथोत्साहायाः
tathotsāhāyāḥ
|
तथोत्साहाभ्याम्
tathotsāhābhyām
|
तथोत्साहाभ्यः
tathotsāhābhyaḥ
|
Genitive |
तथोत्साहायाः
tathotsāhāyāḥ
|
तथोत्साहयोः
tathotsāhayoḥ
|
तथोत्साहानाम्
tathotsāhānām
|
Locative |
तथोत्साहायाम्
tathotsāhāyām
|
तथोत्साहयोः
tathotsāhayoḥ
|
तथोत्साहासु
tathotsāhāsu
|