| Singular | Dual | Plural |
| Nominativo |
तथोत्साहा
tathotsāhā
|
तथोत्साहे
tathotsāhe
|
तथोत्साहाः
tathotsāhāḥ
|
| Vocativo |
तथोत्साहे
tathotsāhe
|
तथोत्साहे
tathotsāhe
|
तथोत्साहाः
tathotsāhāḥ
|
| Acusativo |
तथोत्साहाम्
tathotsāhām
|
तथोत्साहे
tathotsāhe
|
तथोत्साहाः
tathotsāhāḥ
|
| Instrumental |
तथोत्साहया
tathotsāhayā
|
तथोत्साहाभ्याम्
tathotsāhābhyām
|
तथोत्साहाभिः
tathotsāhābhiḥ
|
| Dativo |
तथोत्साहायै
tathotsāhāyai
|
तथोत्साहाभ्याम्
tathotsāhābhyām
|
तथोत्साहाभ्यः
tathotsāhābhyaḥ
|
| Ablativo |
तथोत्साहायाः
tathotsāhāyāḥ
|
तथोत्साहाभ्याम्
tathotsāhābhyām
|
तथोत्साहाभ्यः
tathotsāhābhyaḥ
|
| Genitivo |
तथोत्साहायाः
tathotsāhāyāḥ
|
तथोत्साहयोः
tathotsāhayoḥ
|
तथोत्साहानाम्
tathotsāhānām
|
| Locativo |
तथोत्साहायाम्
tathotsāhāyām
|
तथोत्साहयोः
tathotsāhayoḥ
|
तथोत्साहासु
tathotsāhāsu
|