| Singular | Dual | Plural |
| Nominative |
तथोपमा
tathopamā
|
तथोपमे
tathopame
|
तथोपमाः
tathopamāḥ
|
| Vocative |
तथोपमे
tathopame
|
तथोपमे
tathopame
|
तथोपमाः
tathopamāḥ
|
| Accusative |
तथोपमाम्
tathopamām
|
तथोपमे
tathopame
|
तथोपमाः
tathopamāḥ
|
| Instrumental |
तथोपमया
tathopamayā
|
तथोपमाभ्याम्
tathopamābhyām
|
तथोपमाभिः
tathopamābhiḥ
|
| Dative |
तथोपमायै
tathopamāyai
|
तथोपमाभ्याम्
tathopamābhyām
|
तथोपमाभ्यः
tathopamābhyaḥ
|
| Ablative |
तथोपमायाः
tathopamāyāḥ
|
तथोपमाभ्याम्
tathopamābhyām
|
तथोपमाभ्यः
tathopamābhyaḥ
|
| Genitive |
तथोपमायाः
tathopamāyāḥ
|
तथोपमयोः
tathopamayoḥ
|
तथोपमानाम्
tathopamānām
|
| Locative |
तथोपमायाम्
tathopamāyām
|
तथोपमयोः
tathopamayoḥ
|
तथोपमासु
tathopamāsu
|