Singular | Dual | Plural | |
Nominativo |
तथोपमा
tathopamā |
तथोपमे
tathopame |
तथोपमाः
tathopamāḥ |
Vocativo |
तथोपमे
tathopame |
तथोपमे
tathopame |
तथोपमाः
tathopamāḥ |
Acusativo |
तथोपमाम्
tathopamām |
तथोपमे
tathopame |
तथोपमाः
tathopamāḥ |
Instrumental |
तथोपमया
tathopamayā |
तथोपमाभ्याम्
tathopamābhyām |
तथोपमाभिः
tathopamābhiḥ |
Dativo |
तथोपमायै
tathopamāyai |
तथोपमाभ्याम्
tathopamābhyām |
तथोपमाभ्यः
tathopamābhyaḥ |
Ablativo |
तथोपमायाः
tathopamāyāḥ |
तथोपमाभ्याम्
tathopamābhyām |
तथोपमाभ्यः
tathopamābhyaḥ |
Genitivo |
तथोपमायाः
tathopamāyāḥ |
तथोपमयोः
tathopamayoḥ |
तथोपमानाम्
tathopamānām |
Locativo |
तथोपमायाम्
tathopamāyām |
तथोपमयोः
tathopamayoḥ |
तथोपमासु
tathopamāsu |