| Singular | Dual | Plural | |
| Nominative |
तथ्या
tathyā |
तथ्ये
tathye |
तथ्याः
tathyāḥ |
| Vocative |
तथ्ये
tathye |
तथ्ये
tathye |
तथ्याः
tathyāḥ |
| Accusative |
तथ्याम्
tathyām |
तथ्ये
tathye |
तथ्याः
tathyāḥ |
| Instrumental |
तथ्यया
tathyayā |
तथ्याभ्याम्
tathyābhyām |
तथ्याभिः
tathyābhiḥ |
| Dative |
तथ्यायै
tathyāyai |
तथ्याभ्याम्
tathyābhyām |
तथ्याभ्यः
tathyābhyaḥ |
| Ablative |
तथ्यायाः
tathyāyāḥ |
तथ्याभ्याम्
tathyābhyām |
तथ्याभ्यः
tathyābhyaḥ |
| Genitive |
तथ्यायाः
tathyāyāḥ |
तथ्ययोः
tathyayoḥ |
तथ्यानाम्
tathyānām |
| Locative |
तथ्यायाम्
tathyāyām |
तथ्ययोः
tathyayoḥ |
तथ्यासु
tathyāsu |