Singular | Dual | Plural | |
Nominative |
तथ्या
tathyā |
तथ्ये
tathye |
तथ्याः
tathyāḥ |
Vocative |
तथ्ये
tathye |
तथ्ये
tathye |
तथ्याः
tathyāḥ |
Accusative |
तथ्याम्
tathyām |
तथ्ये
tathye |
तथ्याः
tathyāḥ |
Instrumental |
तथ्यया
tathyayā |
तथ्याभ्याम्
tathyābhyām |
तथ्याभिः
tathyābhiḥ |
Dative |
तथ्यायै
tathyāyai |
तथ्याभ्याम्
tathyābhyām |
तथ्याभ्यः
tathyābhyaḥ |
Ablative |
तथ्यायाः
tathyāyāḥ |
तथ्याभ्याम्
tathyābhyām |
तथ्याभ्यः
tathyābhyaḥ |
Genitive |
तथ्यायाः
tathyāyāḥ |
तथ्ययोः
tathyayoḥ |
तथ्यानाम्
tathyānām |
Locative |
तथ्यायाम्
tathyāyām |
तथ्ययोः
tathyayoḥ |
तथ्यासु
tathyāsu |