Singular | Dual | Plural | |
Nominativo |
तथ्या
tathyā |
तथ्ये
tathye |
तथ्याः
tathyāḥ |
Vocativo |
तथ्ये
tathye |
तथ्ये
tathye |
तथ्याः
tathyāḥ |
Acusativo |
तथ्याम्
tathyām |
तथ्ये
tathye |
तथ्याः
tathyāḥ |
Instrumental |
तथ्यया
tathyayā |
तथ्याभ्याम्
tathyābhyām |
तथ्याभिः
tathyābhiḥ |
Dativo |
तथ्यायै
tathyāyai |
तथ्याभ्याम्
tathyābhyām |
तथ्याभ्यः
tathyābhyaḥ |
Ablativo |
तथ्यायाः
tathyāyāḥ |
तथ्याभ्याम्
tathyābhyām |
तथ्याभ्यः
tathyābhyaḥ |
Genitivo |
तथ्यायाः
tathyāyāḥ |
तथ्ययोः
tathyayoḥ |
तथ्यानाम्
tathyānām |
Locativo |
तथ्यायाम्
tathyāyām |
तथ्ययोः
tathyayoḥ |
तथ्यासु
tathyāsu |