Sanskrit tools

Sanskrit declension


Declension of तथ्यवचन tathyavacana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तथ्यवचनम् tathyavacanam
तथ्यवचने tathyavacane
तथ्यवचनानि tathyavacanāni
Vocative तथ्यवचन tathyavacana
तथ्यवचने tathyavacane
तथ्यवचनानि tathyavacanāni
Accusative तथ्यवचनम् tathyavacanam
तथ्यवचने tathyavacane
तथ्यवचनानि tathyavacanāni
Instrumental तथ्यवचनेन tathyavacanena
तथ्यवचनाभ्याम् tathyavacanābhyām
तथ्यवचनैः tathyavacanaiḥ
Dative तथ्यवचनाय tathyavacanāya
तथ्यवचनाभ्याम् tathyavacanābhyām
तथ्यवचनेभ्यः tathyavacanebhyaḥ
Ablative तथ्यवचनात् tathyavacanāt
तथ्यवचनाभ्याम् tathyavacanābhyām
तथ्यवचनेभ्यः tathyavacanebhyaḥ
Genitive तथ्यवचनस्य tathyavacanasya
तथ्यवचनयोः tathyavacanayoḥ
तथ्यवचनानाम् tathyavacanānām
Locative तथ्यवचने tathyavacane
तथ्यवचनयोः tathyavacanayoḥ
तथ्यवचनेषु tathyavacaneṣu