| Singular | Dual | Plural |
Nominativo |
तथ्यवचनम्
tathyavacanam
|
तथ्यवचने
tathyavacane
|
तथ्यवचनानि
tathyavacanāni
|
Vocativo |
तथ्यवचन
tathyavacana
|
तथ्यवचने
tathyavacane
|
तथ्यवचनानि
tathyavacanāni
|
Acusativo |
तथ्यवचनम्
tathyavacanam
|
तथ्यवचने
tathyavacane
|
तथ्यवचनानि
tathyavacanāni
|
Instrumental |
तथ्यवचनेन
tathyavacanena
|
तथ्यवचनाभ्याम्
tathyavacanābhyām
|
तथ्यवचनैः
tathyavacanaiḥ
|
Dativo |
तथ्यवचनाय
tathyavacanāya
|
तथ्यवचनाभ्याम्
tathyavacanābhyām
|
तथ्यवचनेभ्यः
tathyavacanebhyaḥ
|
Ablativo |
तथ्यवचनात्
tathyavacanāt
|
तथ्यवचनाभ्याम्
tathyavacanābhyām
|
तथ्यवचनेभ्यः
tathyavacanebhyaḥ
|
Genitivo |
तथ्यवचनस्य
tathyavacanasya
|
तथ्यवचनयोः
tathyavacanayoḥ
|
तथ्यवचनानाम्
tathyavacanānām
|
Locativo |
तथ्यवचने
tathyavacane
|
तथ्यवचनयोः
tathyavacanayoḥ
|
तथ्यवचनेषु
tathyavacaneṣu
|