Sanskrit tools

Sanskrit declension


Declension of तथ्यवादिन् tathyavādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तथ्यवादी tathyavādī
तथ्यवादिनौ tathyavādinau
तथ्यवादिनः tathyavādinaḥ
Vocative तथ्यवादिन् tathyavādin
तथ्यवादिनौ tathyavādinau
तथ्यवादिनः tathyavādinaḥ
Accusative तथ्यवादिनम् tathyavādinam
तथ्यवादिनौ tathyavādinau
तथ्यवादिनः tathyavādinaḥ
Instrumental तथ्यवादिना tathyavādinā
तथ्यवादिभ्याम् tathyavādibhyām
तथ्यवादिभिः tathyavādibhiḥ
Dative तथ्यवादिने tathyavādine
तथ्यवादिभ्याम् tathyavādibhyām
तथ्यवादिभ्यः tathyavādibhyaḥ
Ablative तथ्यवादिनः tathyavādinaḥ
तथ्यवादिभ्याम् tathyavādibhyām
तथ्यवादिभ्यः tathyavādibhyaḥ
Genitive तथ्यवादिनः tathyavādinaḥ
तथ्यवादिनोः tathyavādinoḥ
तथ्यवादिनाम् tathyavādinām
Locative तथ्यवादिनि tathyavādini
तथ्यवादिनोः tathyavādinoḥ
तथ्यवादिषु tathyavādiṣu