| Singular | Dual | Plural |
| Nominativo |
तथ्यवादी
tathyavādī
|
तथ्यवादिनौ
tathyavādinau
|
तथ्यवादिनः
tathyavādinaḥ
|
| Vocativo |
तथ्यवादिन्
tathyavādin
|
तथ्यवादिनौ
tathyavādinau
|
तथ्यवादिनः
tathyavādinaḥ
|
| Acusativo |
तथ्यवादिनम्
tathyavādinam
|
तथ्यवादिनौ
tathyavādinau
|
तथ्यवादिनः
tathyavādinaḥ
|
| Instrumental |
तथ्यवादिना
tathyavādinā
|
तथ्यवादिभ्याम्
tathyavādibhyām
|
तथ्यवादिभिः
tathyavādibhiḥ
|
| Dativo |
तथ्यवादिने
tathyavādine
|
तथ्यवादिभ्याम्
tathyavādibhyām
|
तथ्यवादिभ्यः
tathyavādibhyaḥ
|
| Ablativo |
तथ्यवादिनः
tathyavādinaḥ
|
तथ्यवादिभ्याम्
tathyavādibhyām
|
तथ्यवादिभ्यः
tathyavādibhyaḥ
|
| Genitivo |
तथ्यवादिनः
tathyavādinaḥ
|
तथ्यवादिनोः
tathyavādinoḥ
|
तथ्यवादिनाम्
tathyavādinām
|
| Locativo |
तथ्यवादिनि
tathyavādini
|
तथ्यवादिनोः
tathyavādinoḥ
|
तथ्यवादिषु
tathyavādiṣu
|