| Singular | Dual | Plural |
Nominative |
तथ्यवादिनी
tathyavādinī
|
तथ्यवादिन्यौ
tathyavādinyau
|
तथ्यवादिन्यः
tathyavādinyaḥ
|
Vocative |
तथ्यवादिनि
tathyavādini
|
तथ्यवादिन्यौ
tathyavādinyau
|
तथ्यवादिन्यः
tathyavādinyaḥ
|
Accusative |
तथ्यवादिनीम्
tathyavādinīm
|
तथ्यवादिन्यौ
tathyavādinyau
|
तथ्यवादिनीः
tathyavādinīḥ
|
Instrumental |
तथ्यवादिन्या
tathyavādinyā
|
तथ्यवादिनीभ्याम्
tathyavādinībhyām
|
तथ्यवादिनीभिः
tathyavādinībhiḥ
|
Dative |
तथ्यवादिन्यै
tathyavādinyai
|
तथ्यवादिनीभ्याम्
tathyavādinībhyām
|
तथ्यवादिनीभ्यः
tathyavādinībhyaḥ
|
Ablative |
तथ्यवादिन्याः
tathyavādinyāḥ
|
तथ्यवादिनीभ्याम्
tathyavādinībhyām
|
तथ्यवादिनीभ्यः
tathyavādinībhyaḥ
|
Genitive |
तथ्यवादिन्याः
tathyavādinyāḥ
|
तथ्यवादिन्योः
tathyavādinyoḥ
|
तथ्यवादिनीनाम्
tathyavādinīnām
|
Locative |
तथ्यवादिन्याम्
tathyavādinyām
|
तथ्यवादिन्योः
tathyavādinyoḥ
|
तथ्यवादिनीषु
tathyavādinīṣu
|