Sanskrit tools

Sanskrit declension


Declension of तथ्यवादिनी tathyavādinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तथ्यवादिनी tathyavādinī
तथ्यवादिन्यौ tathyavādinyau
तथ्यवादिन्यः tathyavādinyaḥ
Vocative तथ्यवादिनि tathyavādini
तथ्यवादिन्यौ tathyavādinyau
तथ्यवादिन्यः tathyavādinyaḥ
Accusative तथ्यवादिनीम् tathyavādinīm
तथ्यवादिन्यौ tathyavādinyau
तथ्यवादिनीः tathyavādinīḥ
Instrumental तथ्यवादिन्या tathyavādinyā
तथ्यवादिनीभ्याम् tathyavādinībhyām
तथ्यवादिनीभिः tathyavādinībhiḥ
Dative तथ्यवादिन्यै tathyavādinyai
तथ्यवादिनीभ्याम् tathyavādinībhyām
तथ्यवादिनीभ्यः tathyavādinībhyaḥ
Ablative तथ्यवादिन्याः tathyavādinyāḥ
तथ्यवादिनीभ्याम् tathyavādinībhyām
तथ्यवादिनीभ्यः tathyavādinībhyaḥ
Genitive तथ्यवादिन्याः tathyavādinyāḥ
तथ्यवादिन्योः tathyavādinyoḥ
तथ्यवादिनीनाम् tathyavādinīnām
Locative तथ्यवादिन्याम् tathyavādinyām
तथ्यवादिन्योः tathyavādinyoḥ
तथ्यवादिनीषु tathyavādinīṣu