Sanskrit tools

Sanskrit declension


Declension of तदतिपात tadatipāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदतिपातः tadatipātaḥ
तदतिपातौ tadatipātau
तदतिपाताः tadatipātāḥ
Vocative तदतिपात tadatipāta
तदतिपातौ tadatipātau
तदतिपाताः tadatipātāḥ
Accusative तदतिपातम् tadatipātam
तदतिपातौ tadatipātau
तदतिपातान् tadatipātān
Instrumental तदतिपातेन tadatipātena
तदतिपाताभ्याम् tadatipātābhyām
तदतिपातैः tadatipātaiḥ
Dative तदतिपाताय tadatipātāya
तदतिपाताभ्याम् tadatipātābhyām
तदतिपातेभ्यः tadatipātebhyaḥ
Ablative तदतिपातात् tadatipātāt
तदतिपाताभ्याम् tadatipātābhyām
तदतिपातेभ्यः tadatipātebhyaḥ
Genitive तदतिपातस्य tadatipātasya
तदतिपातयोः tadatipātayoḥ
तदतिपातानाम् tadatipātānām
Locative तदतिपाते tadatipāte
तदतिपातयोः tadatipātayoḥ
तदतिपातेषु tadatipāteṣu