| Singular | Dual | Plural |
Nominativo |
तदतिपातः
tadatipātaḥ
|
तदतिपातौ
tadatipātau
|
तदतिपाताः
tadatipātāḥ
|
Vocativo |
तदतिपात
tadatipāta
|
तदतिपातौ
tadatipātau
|
तदतिपाताः
tadatipātāḥ
|
Acusativo |
तदतिपातम्
tadatipātam
|
तदतिपातौ
tadatipātau
|
तदतिपातान्
tadatipātān
|
Instrumental |
तदतिपातेन
tadatipātena
|
तदतिपाताभ्याम्
tadatipātābhyām
|
तदतिपातैः
tadatipātaiḥ
|
Dativo |
तदतिपाताय
tadatipātāya
|
तदतिपाताभ्याम्
tadatipātābhyām
|
तदतिपातेभ्यः
tadatipātebhyaḥ
|
Ablativo |
तदतिपातात्
tadatipātāt
|
तदतिपाताभ्याम्
tadatipātābhyām
|
तदतिपातेभ्यः
tadatipātebhyaḥ
|
Genitivo |
तदतिपातस्य
tadatipātasya
|
तदतिपातयोः
tadatipātayoḥ
|
तदतिपातानाम्
tadatipātānām
|
Locativo |
तदतिपाते
tadatipāte
|
तदतिपातयोः
tadatipātayoḥ
|
तदतिपातेषु
tadatipāteṣu
|