Sanskrit tools

Sanskrit declension


Declension of तदनन्तर tadanantara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदनन्तरः tadanantaraḥ
तदनन्तरौ tadanantarau
तदनन्तराः tadanantarāḥ
Vocative तदनन्तर tadanantara
तदनन्तरौ tadanantarau
तदनन्तराः tadanantarāḥ
Accusative तदनन्तरम् tadanantaram
तदनन्तरौ tadanantarau
तदनन्तरान् tadanantarān
Instrumental तदनन्तरेण tadanantareṇa
तदनन्तराभ्याम् tadanantarābhyām
तदनन्तरैः tadanantaraiḥ
Dative तदनन्तराय tadanantarāya
तदनन्तराभ्याम् tadanantarābhyām
तदनन्तरेभ्यः tadanantarebhyaḥ
Ablative तदनन्तरात् tadanantarāt
तदनन्तराभ्याम् tadanantarābhyām
तदनन्तरेभ्यः tadanantarebhyaḥ
Genitive तदनन्तरस्य tadanantarasya
तदनन्तरयोः tadanantarayoḥ
तदनन्तराणाम् tadanantarāṇām
Locative तदनन्तरे tadanantare
तदनन्तरयोः tadanantarayoḥ
तदनन्तरेषु tadanantareṣu