| Singular | Dual | Plural |
Nominativo |
तदनन्तरः
tadanantaraḥ
|
तदनन्तरौ
tadanantarau
|
तदनन्तराः
tadanantarāḥ
|
Vocativo |
तदनन्तर
tadanantara
|
तदनन्तरौ
tadanantarau
|
तदनन्तराः
tadanantarāḥ
|
Acusativo |
तदनन्तरम्
tadanantaram
|
तदनन्तरौ
tadanantarau
|
तदनन्तरान्
tadanantarān
|
Instrumental |
तदनन्तरेण
tadanantareṇa
|
तदनन्तराभ्याम्
tadanantarābhyām
|
तदनन्तरैः
tadanantaraiḥ
|
Dativo |
तदनन्तराय
tadanantarāya
|
तदनन्तराभ्याम्
tadanantarābhyām
|
तदनन्तरेभ्यः
tadanantarebhyaḥ
|
Ablativo |
तदनन्तरात्
tadanantarāt
|
तदनन्तराभ्याम्
tadanantarābhyām
|
तदनन्तरेभ्यः
tadanantarebhyaḥ
|
Genitivo |
तदनन्तरस्य
tadanantarasya
|
तदनन्तरयोः
tadanantarayoḥ
|
तदनन्तराणाम्
tadanantarāṇām
|
Locativo |
तदनन्तरे
tadanantare
|
तदनन्तरयोः
tadanantarayoḥ
|
तदनन्तरेषु
tadanantareṣu
|