Sanskrit tools

Sanskrit declension


Declension of तदनन्तरा tadanantarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदनन्तरा tadanantarā
तदनन्तरे tadanantare
तदनन्तराः tadanantarāḥ
Vocative तदनन्तरे tadanantare
तदनन्तरे tadanantare
तदनन्तराः tadanantarāḥ
Accusative तदनन्तराम् tadanantarām
तदनन्तरे tadanantare
तदनन्तराः tadanantarāḥ
Instrumental तदनन्तरया tadanantarayā
तदनन्तराभ्याम् tadanantarābhyām
तदनन्तराभिः tadanantarābhiḥ
Dative तदनन्तरायै tadanantarāyai
तदनन्तराभ्याम् tadanantarābhyām
तदनन्तराभ्यः tadanantarābhyaḥ
Ablative तदनन्तरायाः tadanantarāyāḥ
तदनन्तराभ्याम् tadanantarābhyām
तदनन्तराभ्यः tadanantarābhyaḥ
Genitive तदनन्तरायाः tadanantarāyāḥ
तदनन्तरयोः tadanantarayoḥ
तदनन्तराणाम् tadanantarāṇām
Locative तदनन्तरायाम् tadanantarāyām
तदनन्तरयोः tadanantarayoḥ
तदनन्तरासु tadanantarāsu