| Singular | Dual | Plural |
Nominativo |
तदनन्तरा
tadanantarā
|
तदनन्तरे
tadanantare
|
तदनन्तराः
tadanantarāḥ
|
Vocativo |
तदनन्तरे
tadanantare
|
तदनन्तरे
tadanantare
|
तदनन्तराः
tadanantarāḥ
|
Acusativo |
तदनन्तराम्
tadanantarām
|
तदनन्तरे
tadanantare
|
तदनन्तराः
tadanantarāḥ
|
Instrumental |
तदनन्तरया
tadanantarayā
|
तदनन्तराभ्याम्
tadanantarābhyām
|
तदनन्तराभिः
tadanantarābhiḥ
|
Dativo |
तदनन्तरायै
tadanantarāyai
|
तदनन्तराभ्याम्
tadanantarābhyām
|
तदनन्तराभ्यः
tadanantarābhyaḥ
|
Ablativo |
तदनन्तरायाः
tadanantarāyāḥ
|
तदनन्तराभ्याम्
tadanantarābhyām
|
तदनन्तराभ्यः
tadanantarābhyaḥ
|
Genitivo |
तदनन्तरायाः
tadanantarāyāḥ
|
तदनन्तरयोः
tadanantarayoḥ
|
तदनन्तराणाम्
tadanantarāṇām
|
Locativo |
तदनन्तरायाम्
tadanantarāyām
|
तदनन्तरयोः
tadanantarayoḥ
|
तदनन्तरासु
tadanantarāsu
|