| Singular | Dual | Plural |
Nominative |
तदनुसरणम्
tadanusaraṇam
|
तदनुसरणे
tadanusaraṇe
|
तदनुसरणानि
tadanusaraṇāni
|
Vocative |
तदनुसरण
tadanusaraṇa
|
तदनुसरणे
tadanusaraṇe
|
तदनुसरणानि
tadanusaraṇāni
|
Accusative |
तदनुसरणम्
tadanusaraṇam
|
तदनुसरणे
tadanusaraṇe
|
तदनुसरणानि
tadanusaraṇāni
|
Instrumental |
तदनुसरणेन
tadanusaraṇena
|
तदनुसरणाभ्याम्
tadanusaraṇābhyām
|
तदनुसरणैः
tadanusaraṇaiḥ
|
Dative |
तदनुसरणाय
tadanusaraṇāya
|
तदनुसरणाभ्याम्
tadanusaraṇābhyām
|
तदनुसरणेभ्यः
tadanusaraṇebhyaḥ
|
Ablative |
तदनुसरणात्
tadanusaraṇāt
|
तदनुसरणाभ्याम्
tadanusaraṇābhyām
|
तदनुसरणेभ्यः
tadanusaraṇebhyaḥ
|
Genitive |
तदनुसरणस्य
tadanusaraṇasya
|
तदनुसरणयोः
tadanusaraṇayoḥ
|
तदनुसरणानाम्
tadanusaraṇānām
|
Locative |
तदनुसरणे
tadanusaraṇe
|
तदनुसरणयोः
tadanusaraṇayoḥ
|
तदनुसरणेषु
tadanusaraṇeṣu
|