| Singular | Dual | Plural |
Nominativo |
तदनुसरणम्
tadanusaraṇam
|
तदनुसरणे
tadanusaraṇe
|
तदनुसरणानि
tadanusaraṇāni
|
Vocativo |
तदनुसरण
tadanusaraṇa
|
तदनुसरणे
tadanusaraṇe
|
तदनुसरणानि
tadanusaraṇāni
|
Acusativo |
तदनुसरणम्
tadanusaraṇam
|
तदनुसरणे
tadanusaraṇe
|
तदनुसरणानि
tadanusaraṇāni
|
Instrumental |
तदनुसरणेन
tadanusaraṇena
|
तदनुसरणाभ्याम्
tadanusaraṇābhyām
|
तदनुसरणैः
tadanusaraṇaiḥ
|
Dativo |
तदनुसरणाय
tadanusaraṇāya
|
तदनुसरणाभ्याम्
tadanusaraṇābhyām
|
तदनुसरणेभ्यः
tadanusaraṇebhyaḥ
|
Ablativo |
तदनुसरणात्
tadanusaraṇāt
|
तदनुसरणाभ्याम्
tadanusaraṇābhyām
|
तदनुसरणेभ्यः
tadanusaraṇebhyaḥ
|
Genitivo |
तदनुसरणस्य
tadanusaraṇasya
|
तदनुसरणयोः
tadanusaraṇayoḥ
|
तदनुसरणानाम्
tadanusaraṇānām
|
Locativo |
तदनुसरणे
tadanusaraṇe
|
तदनुसरणयोः
tadanusaraṇayoḥ
|
तदनुसरणेषु
tadanusaraṇeṣu
|