| Singular | Dual | Plural |
| Nominativo |
तदनुसरणम्
tadanusaraṇam
|
तदनुसरणे
tadanusaraṇe
|
तदनुसरणानि
tadanusaraṇāni
|
| Vocativo |
तदनुसरण
tadanusaraṇa
|
तदनुसरणे
tadanusaraṇe
|
तदनुसरणानि
tadanusaraṇāni
|
| Acusativo |
तदनुसरणम्
tadanusaraṇam
|
तदनुसरणे
tadanusaraṇe
|
तदनुसरणानि
tadanusaraṇāni
|
| Instrumental |
तदनुसरणेन
tadanusaraṇena
|
तदनुसरणाभ्याम्
tadanusaraṇābhyām
|
तदनुसरणैः
tadanusaraṇaiḥ
|
| Dativo |
तदनुसरणाय
tadanusaraṇāya
|
तदनुसरणाभ्याम्
tadanusaraṇābhyām
|
तदनुसरणेभ्यः
tadanusaraṇebhyaḥ
|
| Ablativo |
तदनुसरणात्
tadanusaraṇāt
|
तदनुसरणाभ्याम्
tadanusaraṇābhyām
|
तदनुसरणेभ्यः
tadanusaraṇebhyaḥ
|
| Genitivo |
तदनुसरणस्य
tadanusaraṇasya
|
तदनुसरणयोः
tadanusaraṇayoḥ
|
तदनुसरणानाम्
tadanusaraṇānām
|
| Locativo |
तदनुसरणे
tadanusaraṇe
|
तदनुसरणयोः
tadanusaraṇayoḥ
|
तदनुसरणेषु
tadanusaraṇeṣu
|