Singular | Dual | Plural | |
Nominative |
तदन्तः
tadantaḥ |
तदन्तौ
tadantau |
तदन्ताः
tadantāḥ |
Vocative |
तदन्त
tadanta |
तदन्तौ
tadantau |
तदन्ताः
tadantāḥ |
Accusative |
तदन्तम्
tadantam |
तदन्तौ
tadantau |
तदन्तान्
tadantān |
Instrumental |
तदन्तेन
tadantena |
तदन्ताभ्याम्
tadantābhyām |
तदन्तैः
tadantaiḥ |
Dative |
तदन्ताय
tadantāya |
तदन्ताभ्याम्
tadantābhyām |
तदन्तेभ्यः
tadantebhyaḥ |
Ablative |
तदन्तात्
tadantāt |
तदन्ताभ्याम्
tadantābhyām |
तदन्तेभ्यः
tadantebhyaḥ |
Genitive |
तदन्तस्य
tadantasya |
तदन्तयोः
tadantayoḥ |
तदन्तानाम्
tadantānām |
Locative |
तदन्ते
tadante |
तदन्तयोः
tadantayoḥ |
तदन्तेषु
tadanteṣu |