Herramientas de sánscrito

Declinación del sánscrito


Declinación de तदन्त tadanta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तदन्तः tadantaḥ
तदन्तौ tadantau
तदन्ताः tadantāḥ
Vocativo तदन्त tadanta
तदन्तौ tadantau
तदन्ताः tadantāḥ
Acusativo तदन्तम् tadantam
तदन्तौ tadantau
तदन्तान् tadantān
Instrumental तदन्तेन tadantena
तदन्ताभ्याम् tadantābhyām
तदन्तैः tadantaiḥ
Dativo तदन्ताय tadantāya
तदन्ताभ्याम् tadantābhyām
तदन्तेभ्यः tadantebhyaḥ
Ablativo तदन्तात् tadantāt
तदन्ताभ्याम् tadantābhyām
तदन्तेभ्यः tadantebhyaḥ
Genitivo तदन्तस्य tadantasya
तदन्तयोः tadantayoḥ
तदन्तानाम् tadantānām
Locativo तदन्ते tadante
तदन्तयोः tadantayoḥ
तदन्तेषु tadanteṣu