| Singular | Dual | Plural | |
| Nominative |
तदन्ता
tadantā |
तदन्ते
tadante |
तदन्ताः
tadantāḥ |
| Vocative |
तदन्ते
tadante |
तदन्ते
tadante |
तदन्ताः
tadantāḥ |
| Accusative |
तदन्ताम्
tadantām |
तदन्ते
tadante |
तदन्ताः
tadantāḥ |
| Instrumental |
तदन्तया
tadantayā |
तदन्ताभ्याम्
tadantābhyām |
तदन्ताभिः
tadantābhiḥ |
| Dative |
तदन्तायै
tadantāyai |
तदन्ताभ्याम्
tadantābhyām |
तदन्ताभ्यः
tadantābhyaḥ |
| Ablative |
तदन्तायाः
tadantāyāḥ |
तदन्ताभ्याम्
tadantābhyām |
तदन्ताभ्यः
tadantābhyaḥ |
| Genitive |
तदन्तायाः
tadantāyāḥ |
तदन्तयोः
tadantayoḥ |
तदन्तानाम्
tadantānām |
| Locative |
तदन्तायाम्
tadantāyām |
तदन्तयोः
tadantayoḥ |
तदन्तासु
tadantāsu |