Sanskrit tools

Sanskrit declension


Declension of तदन्ता tadantā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदन्ता tadantā
तदन्ते tadante
तदन्ताः tadantāḥ
Vocative तदन्ते tadante
तदन्ते tadante
तदन्ताः tadantāḥ
Accusative तदन्ताम् tadantām
तदन्ते tadante
तदन्ताः tadantāḥ
Instrumental तदन्तया tadantayā
तदन्ताभ्याम् tadantābhyām
तदन्ताभिः tadantābhiḥ
Dative तदन्तायै tadantāyai
तदन्ताभ्याम् tadantābhyām
तदन्ताभ्यः tadantābhyaḥ
Ablative तदन्तायाः tadantāyāḥ
तदन्ताभ्याम् tadantābhyām
तदन्ताभ्यः tadantābhyaḥ
Genitive तदन्तायाः tadantāyāḥ
तदन्तयोः tadantayoḥ
तदन्तानाम् tadantānām
Locative तदन्तायाम् tadantāyām
तदन्तयोः tadantayoḥ
तदन्तासु tadantāsu