| Singular | Dual | Plural | |
| Nominativo |
तदन्ता
tadantā |
तदन्ते
tadante |
तदन्ताः
tadantāḥ |
| Vocativo |
तदन्ते
tadante |
तदन्ते
tadante |
तदन्ताः
tadantāḥ |
| Acusativo |
तदन्ताम्
tadantām |
तदन्ते
tadante |
तदन्ताः
tadantāḥ |
| Instrumental |
तदन्तया
tadantayā |
तदन्ताभ्याम्
tadantābhyām |
तदन्ताभिः
tadantābhiḥ |
| Dativo |
तदन्तायै
tadantāyai |
तदन्ताभ्याम्
tadantābhyām |
तदन्ताभ्यः
tadantābhyaḥ |
| Ablativo |
तदन्तायाः
tadantāyāḥ |
तदन्ताभ्याम्
tadantābhyām |
तदन्ताभ्यः
tadantābhyaḥ |
| Genitivo |
तदन्तायाः
tadantāyāḥ |
तदन्तयोः
tadantayoḥ |
तदन्तानाम्
tadantānām |
| Locativo |
तदन्तायाम्
tadantāyām |
तदन्तयोः
tadantayoḥ |
तदन्तासु
tadantāsu |