Sanskrit tools

Sanskrit declension


Declension of तदन्त tadanta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदन्तम् tadantam
तदन्ते tadante
तदन्तानि tadantāni
Vocative तदन्त tadanta
तदन्ते tadante
तदन्तानि tadantāni
Accusative तदन्तम् tadantam
तदन्ते tadante
तदन्तानि tadantāni
Instrumental तदन्तेन tadantena
तदन्ताभ्याम् tadantābhyām
तदन्तैः tadantaiḥ
Dative तदन्ताय tadantāya
तदन्ताभ्याम् tadantābhyām
तदन्तेभ्यः tadantebhyaḥ
Ablative तदन्तात् tadantāt
तदन्ताभ्याम् tadantābhyām
तदन्तेभ्यः tadantebhyaḥ
Genitive तदन्तस्य tadantasya
तदन्तयोः tadantayoḥ
तदन्तानाम् tadantānām
Locative तदन्ते tadante
तदन्तयोः tadantayoḥ
तदन्तेषु tadanteṣu