Singular | Dual | Plural | |
Nominativo |
तदन्तम्
tadantam |
तदन्ते
tadante |
तदन्तानि
tadantāni |
Vocativo |
तदन्त
tadanta |
तदन्ते
tadante |
तदन्तानि
tadantāni |
Acusativo |
तदन्तम्
tadantam |
तदन्ते
tadante |
तदन्तानि
tadantāni |
Instrumental |
तदन्तेन
tadantena |
तदन्ताभ्याम्
tadantābhyām |
तदन्तैः
tadantaiḥ |
Dativo |
तदन्ताय
tadantāya |
तदन्ताभ्याम्
tadantābhyām |
तदन्तेभ्यः
tadantebhyaḥ |
Ablativo |
तदन्तात्
tadantāt |
तदन्ताभ्याम्
tadantābhyām |
तदन्तेभ्यः
tadantebhyaḥ |
Genitivo |
तदन्तस्य
tadantasya |
तदन्तयोः
tadantayoḥ |
तदन्तानाम्
tadantānām |
Locativo |
तदन्ते
tadante |
तदन्तयोः
tadantayoḥ |
तदन्तेषु
tadanteṣu |