Sanskrit tools

Sanskrit declension


Declension of तदन्वया tadanvayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदन्वया tadanvayā
तदन्वये tadanvaye
तदन्वयाः tadanvayāḥ
Vocative तदन्वये tadanvaye
तदन्वये tadanvaye
तदन्वयाः tadanvayāḥ
Accusative तदन्वयाम् tadanvayām
तदन्वये tadanvaye
तदन्वयाः tadanvayāḥ
Instrumental तदन्वयया tadanvayayā
तदन्वयाभ्याम् tadanvayābhyām
तदन्वयाभिः tadanvayābhiḥ
Dative तदन्वयायै tadanvayāyai
तदन्वयाभ्याम् tadanvayābhyām
तदन्वयाभ्यः tadanvayābhyaḥ
Ablative तदन्वयायाः tadanvayāyāḥ
तदन्वयाभ्याम् tadanvayābhyām
तदन्वयाभ्यः tadanvayābhyaḥ
Genitive तदन्वयायाः tadanvayāyāḥ
तदन्वययोः tadanvayayoḥ
तदन्वयानाम् tadanvayānām
Locative तदन्वयायाम् tadanvayāyām
तदन्वययोः tadanvayayoḥ
तदन्वयासु tadanvayāsu