| Singular | Dual | Plural |
| Nominative |
तदन्वया
tadanvayā
|
तदन्वये
tadanvaye
|
तदन्वयाः
tadanvayāḥ
|
| Vocative |
तदन्वये
tadanvaye
|
तदन्वये
tadanvaye
|
तदन्वयाः
tadanvayāḥ
|
| Accusative |
तदन्वयाम्
tadanvayām
|
तदन्वये
tadanvaye
|
तदन्वयाः
tadanvayāḥ
|
| Instrumental |
तदन्वयया
tadanvayayā
|
तदन्वयाभ्याम्
tadanvayābhyām
|
तदन्वयाभिः
tadanvayābhiḥ
|
| Dative |
तदन्वयायै
tadanvayāyai
|
तदन्वयाभ्याम्
tadanvayābhyām
|
तदन्वयाभ्यः
tadanvayābhyaḥ
|
| Ablative |
तदन्वयायाः
tadanvayāyāḥ
|
तदन्वयाभ्याम्
tadanvayābhyām
|
तदन्वयाभ्यः
tadanvayābhyaḥ
|
| Genitive |
तदन्वयायाः
tadanvayāyāḥ
|
तदन्वययोः
tadanvayayoḥ
|
तदन्वयानाम्
tadanvayānām
|
| Locative |
तदन्वयायाम्
tadanvayāyām
|
तदन्वययोः
tadanvayayoḥ
|
तदन्वयासु
tadanvayāsu
|