| Singular | Dual | Plural |
| Nominativo |
तदन्वया
tadanvayā
|
तदन्वये
tadanvaye
|
तदन्वयाः
tadanvayāḥ
|
| Vocativo |
तदन्वये
tadanvaye
|
तदन्वये
tadanvaye
|
तदन्वयाः
tadanvayāḥ
|
| Acusativo |
तदन्वयाम्
tadanvayām
|
तदन्वये
tadanvaye
|
तदन्वयाः
tadanvayāḥ
|
| Instrumental |
तदन्वयया
tadanvayayā
|
तदन्वयाभ्याम्
tadanvayābhyām
|
तदन्वयाभिः
tadanvayābhiḥ
|
| Dativo |
तदन्वयायै
tadanvayāyai
|
तदन्वयाभ्याम्
tadanvayābhyām
|
तदन्वयाभ्यः
tadanvayābhyaḥ
|
| Ablativo |
तदन्वयायाः
tadanvayāyāḥ
|
तदन्वयाभ्याम्
tadanvayābhyām
|
तदन्वयाभ्यः
tadanvayābhyaḥ
|
| Genitivo |
तदन्वयायाः
tadanvayāyāḥ
|
तदन्वययोः
tadanvayayoḥ
|
तदन्वयानाम्
tadanvayānām
|
| Locativo |
तदन्वयायाम्
tadanvayāyām
|
तदन्वययोः
tadanvayayoḥ
|
तदन्वयासु
tadanvayāsu
|