| Singular | Dual | Plural |
Nominative |
तदपत्या
tadapatyā
|
तदपत्ये
tadapatye
|
तदपत्याः
tadapatyāḥ
|
Vocative |
तदपत्ये
tadapatye
|
तदपत्ये
tadapatye
|
तदपत्याः
tadapatyāḥ
|
Accusative |
तदपत्याम्
tadapatyām
|
तदपत्ये
tadapatye
|
तदपत्याः
tadapatyāḥ
|
Instrumental |
तदपत्यया
tadapatyayā
|
तदपत्याभ्याम्
tadapatyābhyām
|
तदपत्याभिः
tadapatyābhiḥ
|
Dative |
तदपत्यायै
tadapatyāyai
|
तदपत्याभ्याम्
tadapatyābhyām
|
तदपत्याभ्यः
tadapatyābhyaḥ
|
Ablative |
तदपत्यायाः
tadapatyāyāḥ
|
तदपत्याभ्याम्
tadapatyābhyām
|
तदपत्याभ्यः
tadapatyābhyaḥ
|
Genitive |
तदपत्यायाः
tadapatyāyāḥ
|
तदपत्ययोः
tadapatyayoḥ
|
तदपत्यानाम्
tadapatyānām
|
Locative |
तदपत्यायाम्
tadapatyāyām
|
तदपत्ययोः
tadapatyayoḥ
|
तदपत्यासु
tadapatyāsu
|