Sanskrit tools

Sanskrit declension


Declension of तदपत्या tadapatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदपत्या tadapatyā
तदपत्ये tadapatye
तदपत्याः tadapatyāḥ
Vocative तदपत्ये tadapatye
तदपत्ये tadapatye
तदपत्याः tadapatyāḥ
Accusative तदपत्याम् tadapatyām
तदपत्ये tadapatye
तदपत्याः tadapatyāḥ
Instrumental तदपत्यया tadapatyayā
तदपत्याभ्याम् tadapatyābhyām
तदपत्याभिः tadapatyābhiḥ
Dative तदपत्यायै tadapatyāyai
तदपत्याभ्याम् tadapatyābhyām
तदपत्याभ्यः tadapatyābhyaḥ
Ablative तदपत्यायाः tadapatyāyāḥ
तदपत्याभ्याम् tadapatyābhyām
तदपत्याभ्यः tadapatyābhyaḥ
Genitive तदपत्यायाः tadapatyāyāḥ
तदपत्ययोः tadapatyayoḥ
तदपत्यानाम् tadapatyānām
Locative तदपत्यायाम् tadapatyāyām
तदपत्ययोः tadapatyayoḥ
तदपत्यासु tadapatyāsu