| Singular | Dual | Plural |
Nominativo |
तदपत्या
tadapatyā
|
तदपत्ये
tadapatye
|
तदपत्याः
tadapatyāḥ
|
Vocativo |
तदपत्ये
tadapatye
|
तदपत्ये
tadapatye
|
तदपत्याः
tadapatyāḥ
|
Acusativo |
तदपत्याम्
tadapatyām
|
तदपत्ये
tadapatye
|
तदपत्याः
tadapatyāḥ
|
Instrumental |
तदपत्यया
tadapatyayā
|
तदपत्याभ्याम्
tadapatyābhyām
|
तदपत्याभिः
tadapatyābhiḥ
|
Dativo |
तदपत्यायै
tadapatyāyai
|
तदपत्याभ्याम्
tadapatyābhyām
|
तदपत्याभ्यः
tadapatyābhyaḥ
|
Ablativo |
तदपत्यायाः
tadapatyāyāḥ
|
तदपत्याभ्याम्
tadapatyābhyām
|
तदपत्याभ्यः
tadapatyābhyaḥ
|
Genitivo |
तदपत्यायाः
tadapatyāyāḥ
|
तदपत्ययोः
tadapatyayoḥ
|
तदपत्यानाम्
tadapatyānām
|
Locativo |
तदपत्यायाम्
tadapatyāyām
|
तदपत्ययोः
tadapatyayoḥ
|
तदपत्यासु
tadapatyāsu
|