Sanskrit tools

Sanskrit declension


Declension of तदपत्यमय tadapatyamaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदपत्यमयः tadapatyamayaḥ
तदपत्यमयौ tadapatyamayau
तदपत्यमयाः tadapatyamayāḥ
Vocative तदपत्यमय tadapatyamaya
तदपत्यमयौ tadapatyamayau
तदपत्यमयाः tadapatyamayāḥ
Accusative तदपत्यमयम् tadapatyamayam
तदपत्यमयौ tadapatyamayau
तदपत्यमयान् tadapatyamayān
Instrumental तदपत्यमयेन tadapatyamayena
तदपत्यमयाभ्याम् tadapatyamayābhyām
तदपत्यमयैः tadapatyamayaiḥ
Dative तदपत्यमयाय tadapatyamayāya
तदपत्यमयाभ्याम् tadapatyamayābhyām
तदपत्यमयेभ्यः tadapatyamayebhyaḥ
Ablative तदपत्यमयात् tadapatyamayāt
तदपत्यमयाभ्याम् tadapatyamayābhyām
तदपत्यमयेभ्यः tadapatyamayebhyaḥ
Genitive तदपत्यमयस्य tadapatyamayasya
तदपत्यमययोः tadapatyamayayoḥ
तदपत्यमयानाम् tadapatyamayānām
Locative तदपत्यमये tadapatyamaye
तदपत्यमययोः tadapatyamayayoḥ
तदपत्यमयेषु tadapatyamayeṣu