| Singular | Dual | Plural |
Nominativo |
तदपत्यमयः
tadapatyamayaḥ
|
तदपत्यमयौ
tadapatyamayau
|
तदपत्यमयाः
tadapatyamayāḥ
|
Vocativo |
तदपत्यमय
tadapatyamaya
|
तदपत्यमयौ
tadapatyamayau
|
तदपत्यमयाः
tadapatyamayāḥ
|
Acusativo |
तदपत्यमयम्
tadapatyamayam
|
तदपत्यमयौ
tadapatyamayau
|
तदपत्यमयान्
tadapatyamayān
|
Instrumental |
तदपत्यमयेन
tadapatyamayena
|
तदपत्यमयाभ्याम्
tadapatyamayābhyām
|
तदपत्यमयैः
tadapatyamayaiḥ
|
Dativo |
तदपत्यमयाय
tadapatyamayāya
|
तदपत्यमयाभ्याम्
tadapatyamayābhyām
|
तदपत्यमयेभ्यः
tadapatyamayebhyaḥ
|
Ablativo |
तदपत्यमयात्
tadapatyamayāt
|
तदपत्यमयाभ्याम्
tadapatyamayābhyām
|
तदपत्यमयेभ्यः
tadapatyamayebhyaḥ
|
Genitivo |
तदपत्यमयस्य
tadapatyamayasya
|
तदपत्यमययोः
tadapatyamayayoḥ
|
तदपत्यमयानाम्
tadapatyamayānām
|
Locativo |
तदपत्यमये
tadapatyamaye
|
तदपत्यमययोः
tadapatyamayayoḥ
|
तदपत्यमयेषु
tadapatyamayeṣu
|