| Singular | Dual | Plural |
| Nominative |
तदपेक्षा
tadapekṣā
|
तदपेक्षे
tadapekṣe
|
तदपेक्षाः
tadapekṣāḥ
|
| Vocative |
तदपेक्षे
tadapekṣe
|
तदपेक्षे
tadapekṣe
|
तदपेक्षाः
tadapekṣāḥ
|
| Accusative |
तदपेक्षाम्
tadapekṣām
|
तदपेक्षे
tadapekṣe
|
तदपेक्षाः
tadapekṣāḥ
|
| Instrumental |
तदपेक्षया
tadapekṣayā
|
तदपेक्षाभ्याम्
tadapekṣābhyām
|
तदपेक्षाभिः
tadapekṣābhiḥ
|
| Dative |
तदपेक्षायै
tadapekṣāyai
|
तदपेक्षाभ्याम्
tadapekṣābhyām
|
तदपेक्षाभ्यः
tadapekṣābhyaḥ
|
| Ablative |
तदपेक्षायाः
tadapekṣāyāḥ
|
तदपेक्षाभ्याम्
tadapekṣābhyām
|
तदपेक्षाभ्यः
tadapekṣābhyaḥ
|
| Genitive |
तदपेक्षायाः
tadapekṣāyāḥ
|
तदपेक्षयोः
tadapekṣayoḥ
|
तदपेक्षाणाम्
tadapekṣāṇām
|
| Locative |
तदपेक्षायाम्
tadapekṣāyām
|
तदपेक्षयोः
tadapekṣayoḥ
|
तदपेक्षासु
tadapekṣāsu
|