| Singular | Dual | Plural |
Nominativo |
तदपेक्षा
tadapekṣā
|
तदपेक्षे
tadapekṣe
|
तदपेक्षाः
tadapekṣāḥ
|
Vocativo |
तदपेक्षे
tadapekṣe
|
तदपेक्षे
tadapekṣe
|
तदपेक्षाः
tadapekṣāḥ
|
Acusativo |
तदपेक्षाम्
tadapekṣām
|
तदपेक्षे
tadapekṣe
|
तदपेक्षाः
tadapekṣāḥ
|
Instrumental |
तदपेक्षया
tadapekṣayā
|
तदपेक्षाभ्याम्
tadapekṣābhyām
|
तदपेक्षाभिः
tadapekṣābhiḥ
|
Dativo |
तदपेक्षायै
tadapekṣāyai
|
तदपेक्षाभ्याम्
tadapekṣābhyām
|
तदपेक्षाभ्यः
tadapekṣābhyaḥ
|
Ablativo |
तदपेक्षायाः
tadapekṣāyāḥ
|
तदपेक्षाभ्याम्
tadapekṣābhyām
|
तदपेक्षाभ्यः
tadapekṣābhyaḥ
|
Genitivo |
तदपेक्षायाः
tadapekṣāyāḥ
|
तदपेक्षयोः
tadapekṣayoḥ
|
तदपेक्षाणाम्
tadapekṣāṇām
|
Locativo |
तदपेक्षायाम्
tadapekṣāyām
|
तदपेक्षयोः
tadapekṣayoḥ
|
तदपेक्षासु
tadapekṣāsu
|