Sanskrit tools

Sanskrit declension


Declension of तदर्थता tadarthatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदर्थता tadarthatā
तदर्थते tadarthate
तदर्थताः tadarthatāḥ
Vocative तदर्थते tadarthate
तदर्थते tadarthate
तदर्थताः tadarthatāḥ
Accusative तदर्थताम् tadarthatām
तदर्थते tadarthate
तदर्थताः tadarthatāḥ
Instrumental तदर्थतया tadarthatayā
तदर्थताभ्याम् tadarthatābhyām
तदर्थताभिः tadarthatābhiḥ
Dative तदर्थतायै tadarthatāyai
तदर्थताभ्याम् tadarthatābhyām
तदर्थताभ्यः tadarthatābhyaḥ
Ablative तदर्थतायाः tadarthatāyāḥ
तदर्थताभ्याम् tadarthatābhyām
तदर्थताभ्यः tadarthatābhyaḥ
Genitive तदर्थतायाः tadarthatāyāḥ
तदर्थतयोः tadarthatayoḥ
तदर्थतानाम् tadarthatānām
Locative तदर्थतायाम् tadarthatāyām
तदर्थतयोः tadarthatayoḥ
तदर्थतासु tadarthatāsu