| Singular | Dual | Plural |
| Nominative |
तदर्थता
tadarthatā
|
तदर्थते
tadarthate
|
तदर्थताः
tadarthatāḥ
|
| Vocative |
तदर्थते
tadarthate
|
तदर्थते
tadarthate
|
तदर्थताः
tadarthatāḥ
|
| Accusative |
तदर्थताम्
tadarthatām
|
तदर्थते
tadarthate
|
तदर्थताः
tadarthatāḥ
|
| Instrumental |
तदर्थतया
tadarthatayā
|
तदर्थताभ्याम्
tadarthatābhyām
|
तदर्थताभिः
tadarthatābhiḥ
|
| Dative |
तदर्थतायै
tadarthatāyai
|
तदर्थताभ्याम्
tadarthatābhyām
|
तदर्थताभ्यः
tadarthatābhyaḥ
|
| Ablative |
तदर्थतायाः
tadarthatāyāḥ
|
तदर्थताभ्याम्
tadarthatābhyām
|
तदर्थताभ्यः
tadarthatābhyaḥ
|
| Genitive |
तदर्थतायाः
tadarthatāyāḥ
|
तदर्थतयोः
tadarthatayoḥ
|
तदर्थतानाम्
tadarthatānām
|
| Locative |
तदर्थतायाम्
tadarthatāyām
|
तदर्थतयोः
tadarthatayoḥ
|
तदर्थतासु
tadarthatāsu
|