| Singular | Dual | Plural |
Nominativo |
तदर्थता
tadarthatā
|
तदर्थते
tadarthate
|
तदर्थताः
tadarthatāḥ
|
Vocativo |
तदर्थते
tadarthate
|
तदर्थते
tadarthate
|
तदर्थताः
tadarthatāḥ
|
Acusativo |
तदर्थताम्
tadarthatām
|
तदर्थते
tadarthate
|
तदर्थताः
tadarthatāḥ
|
Instrumental |
तदर्थतया
tadarthatayā
|
तदर्थताभ्याम्
tadarthatābhyām
|
तदर्थताभिः
tadarthatābhiḥ
|
Dativo |
तदर्थतायै
tadarthatāyai
|
तदर्थताभ्याम्
tadarthatābhyām
|
तदर्थताभ्यः
tadarthatābhyaḥ
|
Ablativo |
तदर्थतायाः
tadarthatāyāḥ
|
तदर्थताभ्याम्
tadarthatābhyām
|
तदर्थताभ्यः
tadarthatābhyaḥ
|
Genitivo |
तदर्थतायाः
tadarthatāyāḥ
|
तदर्थतयोः
tadarthatayoḥ
|
तदर्थतानाम्
tadarthatānām
|
Locativo |
तदर्थतायाम्
tadarthatāyām
|
तदर्थतयोः
tadarthatayoḥ
|
तदर्थतासु
tadarthatāsu
|